कृदन्तरूपाणि - निर् + श्वच् + णिच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वाचनम् / निश्श्वाचनम्
अनीयर्
निःश्वाचनीयः / निश्श्वाचनीयः - निःश्वाचनीया / निश्श्वाचनीया
ण्वुल्
निःश्वाचकः / निश्श्वाचकः - निःश्वाचिका / निश्श्वाचिका
तुमुँन्
निःश्वाचयितुम् / निश्श्वाचयितुम्
तव्य
निःश्वाचयितव्यः / निश्श्वाचयितव्यः - निःश्वाचयितव्या / निश्श्वाचयितव्या
तृच्
निःश्वाचयिता / निश्श्वाचयिता - निःश्वाचयित्री / निश्श्वाचयित्री
ल्यप्
निःश्वाच्य / निश्श्वाच्य
क्तवतुँ
निःश्वाचितवान् / निश्श्वाचितवान् - निःश्वाचितवती / निश्श्वाचितवती
क्त
निःश्वाचितः / निश्श्वाचितः - निःश्वाचिता / निश्श्वाचिता
शतृँ
निःश्वाचयन् / निश्श्वाचयन् - निःश्वाचयन्ती / निश्श्वाचयन्ती
शानच्
निःश्वाचयमानः / निश्श्वाचयमानः - निःश्वाचयमाना / निश्श्वाचयमाना
यत्
निःश्वाच्यः / निश्श्वाच्यः - निःश्वाच्या / निश्श्वाच्या
अच्
निःश्वाचः / निश्श्वाचः - निःश्वाचा - निश्श्वाचा
युच्
निःश्वाचना / निश्श्वाचना


सनादि प्रत्ययाः

उपसर्गाः