कृदन्तरूपाणि - श्वच् + णिच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वाचनम्
अनीयर्
श्वाचनीयः - श्वाचनीया
ण्वुल्
श्वाचकः - श्वाचिका
तुमुँन्
श्वाचयितुम्
तव्य
श्वाचयितव्यः - श्वाचयितव्या
तृच्
श्वाचयिता - श्वाचयित्री
क्त्वा
श्वाचयित्वा
क्तवतुँ
श्वाचितवान् - श्वाचितवती
क्त
श्वाचितः - श्वाचिता
शतृँ
श्वाचयन् - श्वाचयन्ती
शानच्
श्वाचयमानः - श्वाचयमाना
यत्
श्वाच्यः - श्वाच्या
अच्
श्वाचः - श्वाचा
युच्
श्वाचना


सनादि प्रत्ययाः

उपसर्गाः