कृदन्तरूपाणि - दुर् + श्वच् + णिच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वाचनम् / दुश्श्वाचनम्
अनीयर्
दुःश्वाचनीयः / दुश्श्वाचनीयः - दुःश्वाचनीया / दुश्श्वाचनीया
ण्वुल्
दुःश्वाचकः / दुश्श्वाचकः - दुःश्वाचिका / दुश्श्वाचिका
तुमुँन्
दुःश्वाचयितुम् / दुश्श्वाचयितुम्
तव्य
दुःश्वाचयितव्यः / दुश्श्वाचयितव्यः - दुःश्वाचयितव्या / दुश्श्वाचयितव्या
तृच्
दुःश्वाचयिता / दुश्श्वाचयिता - दुःश्वाचयित्री / दुश्श्वाचयित्री
ल्यप्
दुःश्वाच्य / दुश्श्वाच्य
क्तवतुँ
दुःश्वाचितवान् / दुश्श्वाचितवान् - दुःश्वाचितवती / दुश्श्वाचितवती
क्त
दुःश्वाचितः / दुश्श्वाचितः - दुःश्वाचिता / दुश्श्वाचिता
शतृँ
दुःश्वाचयन् / दुश्श्वाचयन् - दुःश्वाचयन्ती / दुश्श्वाचयन्ती
शानच्
दुःश्वाचयमानः / दुश्श्वाचयमानः - दुःश्वाचयमाना / दुश्श्वाचयमाना
यत्
दुःश्वाच्यः / दुश्श्वाच्यः - दुःश्वाच्या / दुश्श्वाच्या
अच्
दुःश्वाचः / दुश्श्वाचः - दुःश्वाचा - दुश्श्वाचा
युच्
दुःश्वाचना / दुश्श्वाचना


सनादि प्रत्ययाः

उपसर्गाः