कृदन्तरूपाणि - दुर् + श्वच् + सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशिश्वचिषणम् / दुश्शिश्वचिषणम्
अनीयर्
दुःशिश्वचिषणीयः / दुश्शिश्वचिषणीयः - दुःशिश्वचिषणीया / दुश्शिश्वचिषणीया
ण्वुल्
दुःशिश्वचिषकः / दुश्शिश्वचिषकः - दुःशिश्वचिषिका / दुश्शिश्वचिषिका
तुमुँन्
दुःशिश्वचिषितुम् / दुश्शिश्वचिषितुम्
तव्य
दुःशिश्वचिषितव्यः / दुश्शिश्वचिषितव्यः - दुःशिश्वचिषितव्या / दुश्शिश्वचिषितव्या
तृच्
दुःशिश्वचिषिता / दुश्शिश्वचिषिता - दुःशिश्वचिषित्री / दुश्शिश्वचिषित्री
ल्यप्
दुःशिश्वचिष्य / दुश्शिश्वचिष्य
क्तवतुँ
दुःशिश्वचिषितवान् / दुश्शिश्वचिषितवान् - दुःशिश्वचिषितवती / दुश्शिश्वचिषितवती
क्त
दुःशिश्वचिषितः / दुश्शिश्वचिषितः - दुःशिश्वचिषिता / दुश्शिश्वचिषिता
शानच्
दुःशिश्वचिषमाणः / दुश्शिश्वचिषमाणः - दुःशिश्वचिषमाणा / दुश्शिश्वचिषमाणा
यत्
दुःशिश्वचिष्यः / दुश्शिश्वचिष्यः - दुःशिश्वचिष्या / दुश्शिश्वचिष्या
अच्
दुःशिश्वचिषः / दुश्शिश्वचिषः - दुःशिश्वचिषा - दुश्शिश्वचिषा
घञ्
दुःशिश्वचिषः / दुश्शिश्वचिषः
दुःशिश्वचिषा / दुश्शिश्वचिषा


सनादि प्रत्ययाः

उपसर्गाः