कृदन्तरूपाणि - निस् + श्वच् + सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिश्वचिषणम् / निश्शिश्वचिषणम्
अनीयर्
निःशिश्वचिषणीयः / निश्शिश्वचिषणीयः - निःशिश्वचिषणीया / निश्शिश्वचिषणीया
ण्वुल्
निःशिश्वचिषकः / निश्शिश्वचिषकः - निःशिश्वचिषिका / निश्शिश्वचिषिका
तुमुँन्
निःशिश्वचिषितुम् / निश्शिश्वचिषितुम्
तव्य
निःशिश्वचिषितव्यः / निश्शिश्वचिषितव्यः - निःशिश्वचिषितव्या / निश्शिश्वचिषितव्या
तृच्
निःशिश्वचिषिता / निश्शिश्वचिषिता - निःशिश्वचिषित्री / निश्शिश्वचिषित्री
ल्यप्
निःशिश्वचिष्य / निश्शिश्वचिष्य
क्तवतुँ
निःशिश्वचिषितवान् / निश्शिश्वचिषितवान् - निःशिश्वचिषितवती / निश्शिश्वचिषितवती
क्त
निःशिश्वचिषितः / निश्शिश्वचिषितः - निःशिश्वचिषिता / निश्शिश्वचिषिता
शानच्
निःशिश्वचिषमाणः / निश्शिश्वचिषमाणः - निःशिश्वचिषमाणा / निश्शिश्वचिषमाणा
यत्
निःशिश्वचिष्यः / निश्शिश्वचिष्यः - निःशिश्वचिष्या / निश्शिश्वचिष्या
अच्
निःशिश्वचिषः / निश्शिश्वचिषः - निःशिश्वचिषा - निश्शिश्वचिषा
घञ्
निःशिश्वचिषः / निश्शिश्वचिषः
निःशिश्वचिषा / निश्शिश्वचिषा


सनादि प्रत्ययाः

उपसर्गाः