कृदन्तरूपाणि - निस् + श्वच् + णिच्+सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिश्वाचयिषणम् / निश्शिश्वाचयिषणम्
अनीयर्
निःशिश्वाचयिषणीयः / निश्शिश्वाचयिषणीयः - निःशिश्वाचयिषणीया / निश्शिश्वाचयिषणीया
ण्वुल्
निःशिश्वाचयिषकः / निश्शिश्वाचयिषकः - निःशिश्वाचयिषिका / निश्शिश्वाचयिषिका
तुमुँन्
निःशिश्वाचयिषितुम् / निश्शिश्वाचयिषितुम्
तव्य
निःशिश्वाचयिषितव्यः / निश्शिश्वाचयिषितव्यः - निःशिश्वाचयिषितव्या / निश्शिश्वाचयिषितव्या
तृच्
निःशिश्वाचयिषिता / निश्शिश्वाचयिषिता - निःशिश्वाचयिषित्री / निश्शिश्वाचयिषित्री
ल्यप्
निःशिश्वाचयिष्य / निश्शिश्वाचयिष्य
क्तवतुँ
निःशिश्वाचयिषितवान् / निश्शिश्वाचयिषितवान् - निःशिश्वाचयिषितवती / निश्शिश्वाचयिषितवती
क्त
निःशिश्वाचयिषितः / निश्शिश्वाचयिषितः - निःशिश्वाचयिषिता / निश्शिश्वाचयिषिता
शतृँ
निःशिश्वाचयिषन् / निश्शिश्वाचयिषन् - निःशिश्वाचयिषन्ती / निश्शिश्वाचयिषन्ती
शानच्
निःशिश्वाचयिषमाणः / निश्शिश्वाचयिषमाणः - निःशिश्वाचयिषमाणा / निश्शिश्वाचयिषमाणा
यत्
निःशिश्वाचयिष्यः / निश्शिश्वाचयिष्यः - निःशिश्वाचयिष्या / निश्शिश्वाचयिष्या
अच्
निःशिश्वाचयिषः / निश्शिश्वाचयिषः - निःशिश्वाचयिषा - निश्शिश्वाचयिषा
घञ्
निःशिश्वाचयिषः / निश्शिश्वाचयिषः
निःशिश्वाचयिषा / निश्शिश्वाचयिषा


सनादि प्रत्ययाः

उपसर्गाः