कृदन्तरूपाणि - श्वच् + णिच्+सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वाचयिषणम्
अनीयर्
शिश्वाचयिषणीयः - शिश्वाचयिषणीया
ण्वुल्
शिश्वाचयिषकः - शिश्वाचयिषिका
तुमुँन्
शिश्वाचयिषितुम्
तव्य
शिश्वाचयिषितव्यः - शिश्वाचयिषितव्या
तृच्
शिश्वाचयिषिता - शिश्वाचयिषित्री
क्त्वा
शिश्वाचयिषित्वा
क्तवतुँ
शिश्वाचयिषितवान् - शिश्वाचयिषितवती
क्त
शिश्वाचयिषितः - शिश्वाचयिषिता
शतृँ
शिश्वाचयिषन् - शिश्वाचयिषन्ती
शानच्
शिश्वाचयिषमाणः - शिश्वाचयिषमाणा
यत्
शिश्वाचयिष्यः - शिश्वाचयिष्या
अच्
शिश्वाचयिषः - शिश्वाचयिषा
घञ्
शिश्वाचयिषः
शिश्वाचयिषा


सनादि प्रत्ययाः

उपसर्गाः