कृदन्तरूपाणि - निस् + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वचनम् / निश्श्वचनम्
अनीयर्
निःश्वचनीयः / निश्श्वचनीयः - निःश्वचनीया / निश्श्वचनीया
ण्वुल्
निःश्वाचकः / निश्श्वाचकः - निःश्वाचिका / निश्श्वाचिका
तुमुँन्
निःश्वचितुम् / निश्श्वचितुम्
तव्य
निःश्वचितव्यः / निश्श्वचितव्यः - निःश्वचितव्या / निश्श्वचितव्या
तृच्
निःश्वचिता / निश्श्वचिता - निःश्वचित्री / निश्श्वचित्री
ल्यप्
निःश्वच्य / निश्श्वच्य
क्तवतुँ
निःश्वचितवान् / निश्श्वचितवान् - निःश्वचितवती / निश्श्वचितवती
क्त
निःश्वचितः / निश्श्वचितः - निःश्वचिता / निश्श्वचिता
शानच्
निःश्वचमानः / निश्श्वचमानः - निःश्वचमाना / निश्श्वचमाना
ण्यत्
निःश्वाच्यः / निश्श्वाच्यः - निःश्वाच्या / निश्श्वाच्या
अच्
निःश्वचः / निश्श्वचः - निःश्वचा - निश्श्वचा
घञ्
निःश्वाचः / निश्श्वाचः
क्तिन्
निःश्वक्तिः / निश्श्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः