कृदन्तरूपाणि - सम् + श्वच् + णिच्+सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिश्वाचयिषणम्
अनीयर्
संशिश्वाचयिषणीयः - संशिश्वाचयिषणीया
ण्वुल्
संशिश्वाचयिषकः - संशिश्वाचयिषिका
तुमुँन्
संशिश्वाचयिषितुम्
तव्य
संशिश्वाचयिषितव्यः - संशिश्वाचयिषितव्या
तृच्
संशिश्वाचयिषिता - संशिश्वाचयिषित्री
ल्यप्
संशिश्वाचयिष्य
क्तवतुँ
संशिश्वाचयिषितवान् - संशिश्वाचयिषितवती
क्त
संशिश्वाचयिषितः - संशिश्वाचयिषिता
शतृँ
संशिश्वाचयिषन् - संशिश्वाचयिषन्ती
शानच्
संशिश्वाचयिषमाणः - संशिश्वाचयिषमाणा
यत्
संशिश्वाचयिष्यः - संशिश्वाचयिष्या
अच्
संशिश्वाचयिषः - संशिश्वाचयिषा
घञ्
संशिश्वाचयिषः
संशिश्वाचयिषा


सनादि प्रत्ययाः

उपसर्गाः