कृदन्तरूपाणि - अधि + श्वच् + णिच्+सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिश्वाचयिषणम्
अनीयर्
अधिशिश्वाचयिषणीयः - अधिशिश्वाचयिषणीया
ण्वुल्
अधिशिश्वाचयिषकः - अधिशिश्वाचयिषिका
तुमुँन्
अधिशिश्वाचयिषितुम्
तव्य
अधिशिश्वाचयिषितव्यः - अधिशिश्वाचयिषितव्या
तृच्
अधिशिश्वाचयिषिता - अधिशिश्वाचयिषित्री
ल्यप्
अधिशिश्वाचयिष्य
क्तवतुँ
अधिशिश्वाचयिषितवान् - अधिशिश्वाचयिषितवती
क्त
अधिशिश्वाचयिषितः - अधिशिश्वाचयिषिता
शतृँ
अधिशिश्वाचयिषन् - अधिशिश्वाचयिषन्ती
शानच्
अधिशिश्वाचयिषमाणः - अधिशिश्वाचयिषमाणा
यत्
अधिशिश्वाचयिष्यः - अधिशिश्वाचयिष्या
अच्
अधिशिश्वाचयिषः - अधिशिश्वाचयिषा
घञ्
अधिशिश्वाचयिषः
अधिशिश्वाचयिषा


सनादि प्रत्ययाः

उपसर्गाः