कृदन्तरूपाणि - अधि + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्वचनम्
अनीयर्
अधिश्वचनीयः - अधिश्वचनीया
ण्वुल्
अधिश्वाचकः - अधिश्वाचिका
तुमुँन्
अधिश्वचितुम्
तव्य
अधिश्वचितव्यः - अधिश्वचितव्या
तृच्
अधिश्वचिता - अधिश्वचित्री
ल्यप्
अधिश्वच्य
क्तवतुँ
अधिश्वचितवान् - अधिश्वचितवती
क्त
अधिश्वचितः - अधिश्वचिता
शानच्
अधिश्वचमानः - अधिश्वचमाना
ण्यत्
अधिश्वाच्यः - अधिश्वाच्या
अच्
अधिश्वचः - अधिश्वचा
घञ्
अधिश्वाचः
क्तिन्
अधिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः