कृदन्तरूपाणि - श्वच् + सन् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वचिषणम्
अनीयर्
शिश्वचिषणीयः - शिश्वचिषणीया
ण्वुल्
शिश्वचिषकः - शिश्वचिषिका
तुमुँन्
शिश्वचिषितुम्
तव्य
शिश्वचिषितव्यः - शिश्वचिषितव्या
तृच्
शिश्वचिषिता - शिश्वचिषित्री
क्त्वा
शिश्वचिषित्वा
क्तवतुँ
शिश्वचिषितवान् - शिश्वचिषितवती
क्त
शिश्वचिषितः - शिश्वचिषिता
शानच्
शिश्वचिषमाणः - शिश्वचिषमाणा
यत्
शिश्वचिष्यः - शिश्वचिष्या
अच्
शिश्वचिषः - शिश्वचिषा
घञ्
शिश्वचिषः
शिश्वचिषा


सनादि प्रत्ययाः

उपसर्गाः