कृदन्तरूपाणि - अनु + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्वचनम्
अनीयर्
अनुश्वचनीयः - अनुश्वचनीया
ण्वुल्
अनुश्वाचकः - अनुश्वाचिका
तुमुँन्
अनुश्वचितुम्
तव्य
अनुश्वचितव्यः - अनुश्वचितव्या
तृच्
अनुश्वचिता - अनुश्वचित्री
ल्यप्
अनुश्वच्य
क्तवतुँ
अनुश्वचितवान् - अनुश्वचितवती
क्त
अनुश्वचितः - अनुश्वचिता
शानच्
अनुश्वचमानः - अनुश्वचमाना
ण्यत्
अनुश्वाच्यः - अनुश्वाच्या
अच्
अनुश्वचः - अनुश्वचा
घञ्
अनुश्वाचः
क्तिन्
अनुश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः