कृदन्तरूपाणि - अति + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्वचनम्
अनीयर्
अतिश्वचनीयः - अतिश्वचनीया
ण्वुल्
अतिश्वाचकः - अतिश्वाचिका
तुमुँन्
अतिश्वचितुम्
तव्य
अतिश्वचितव्यः - अतिश्वचितव्या
तृच्
अतिश्वचिता - अतिश्वचित्री
ल्यप्
अतिश्वच्य
क्तवतुँ
अतिश्वचितवान् - अतिश्वचितवती
क्त
अतिश्वचितः - अतिश्वचिता
शानच्
अतिश्वचमानः - अतिश्वचमाना
ण्यत्
अतिश्वाच्यः - अतिश्वाच्या
अच्
अतिश्वचः - अतिश्वचा
घञ्
अतिश्वाचः
क्तिन्
अतिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः