कृदन्तरूपाणि - सम् + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलाखनम् / संलाखनम्
अनीयर्
सल्ँलाखनीयः / संलाखनीयः - सल्ँलाखनीया / संलाखनीया
ण्वुल्
सल्ँलाखकः / संलाखकः - सल्ँलाखिका / संलाखिका
तुमुँन्
सल्ँलाखयितुम् / संलाखयितुम्
तव्य
सल्ँलाखयितव्यः / संलाखयितव्यः - सल्ँलाखयितव्या / संलाखयितव्या
तृच्
सल्ँलाखयिता / संलाखयिता - सल्ँलाखयित्री / संलाखयित्री
ल्यप्
सल्ँलाख्य / संलाख्य
क्तवतुँ
सल्ँलाखितवान् / संलाखितवान् - सल्ँलाखितवती / संलाखितवती
क्त
सल्ँलाखितः / संलाखितः - सल्ँलाखिता / संलाखिता
शतृँ
सल्ँलाखयन् / संलाखयन् - सल्ँलाखयन्ती / संलाखयन्ती
शानच्
सल्ँलाखयमानः / संलाखयमानः - सल्ँलाखयमाना / संलाखयमाना
यत्
सल्ँलाख्यः / संलाख्यः - सल्ँलाख्या / संलाख्या
अच्
सल्ँलाखः / संलाखः - सल्ँलाखा - संलाखा
युच्
सल्ँलाखना / संलाखना


सनादि प्रत्ययाः

उपसर्गाः