कृदन्तरूपाणि - सु + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलाखनम्
अनीयर्
सुलाखनीयः - सुलाखनीया
ण्वुल्
सुलाखकः - सुलाखिका
तुमुँन्
सुलाखयितुम्
तव्य
सुलाखयितव्यः - सुलाखयितव्या
तृच्
सुलाखयिता - सुलाखयित्री
ल्यप्
सुलाख्य
क्तवतुँ
सुलाखितवान् - सुलाखितवती
क्त
सुलाखितः - सुलाखिता
शतृँ
सुलाखयन् - सुलाखयन्ती
शानच्
सुलाखयमानः - सुलाखयमाना
यत्
सुलाख्यः - सुलाख्या
अच्
सुलाखः - सुलाखा
युच्
सुलाखना


सनादि प्रत्ययाः

उपसर्गाः