कृदन्तरूपाणि - नि + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलाखनम्
अनीयर्
निलाखनीयः - निलाखनीया
ण्वुल्
निलाखकः - निलाखिका
तुमुँन्
निलाखयितुम्
तव्य
निलाखयितव्यः - निलाखयितव्या
तृच्
निलाखयिता - निलाखयित्री
ल्यप्
निलाख्य
क्तवतुँ
निलाखितवान् - निलाखितवती
क्त
निलाखितः - निलाखिता
शतृँ
निलाखयन् - निलाखयन्ती
शानच्
निलाखयमानः - निलाखयमाना
यत्
निलाख्यः - निलाख्या
अच्
निलाखः - निलाखा
युच्
निलाखना


सनादि प्रत्ययाः

उपसर्गाः