कृदन्तरूपाणि - निस् + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लाखनम्
अनीयर्
निर्लाखनीयः - निर्लाखनीया
ण्वुल्
निर्लाखकः - निर्लाखिका
तुमुँन्
निर्लाखयितुम्
तव्य
निर्लाखयितव्यः - निर्लाखयितव्या
तृच्
निर्लाखयिता - निर्लाखयित्री
ल्यप्
निर्लाख्य
क्तवतुँ
निर्लाखितवान् - निर्लाखितवती
क्त
निर्लाखितः - निर्लाखिता
शतृँ
निर्लाखयन् - निर्लाखयन्ती
शानच्
निर्लाखयमानः - निर्लाखयमाना
यत्
निर्लाख्यः - निर्लाख्या
अच्
निर्लाखः - निर्लाखा
युच्
निर्लाखना


सनादि प्रत्ययाः

उपसर्गाः