कृदन्तरूपाणि - अभि + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलाखनम्
अनीयर्
अभिलाखनीयः - अभिलाखनीया
ण्वुल्
अभिलाखकः - अभिलाखिका
तुमुँन्
अभिलाखयितुम्
तव्य
अभिलाखयितव्यः - अभिलाखयितव्या
तृच्
अभिलाखयिता - अभिलाखयित्री
ल्यप्
अभिलाख्य
क्तवतुँ
अभिलाखितवान् - अभिलाखितवती
क्त
अभिलाखितः - अभिलाखिता
शतृँ
अभिलाखयन् - अभिलाखयन्ती
शानच्
अभिलाखयमानः - अभिलाखयमाना
यत्
अभिलाख्यः - अभिलाख्या
अच्
अभिलाखः - अभिलाखा
युच्
अभिलाखना


सनादि प्रत्ययाः

उपसर्गाः