कृदन्तरूपाणि - अति + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलाखनम्
अनीयर्
अतिलाखनीयः - अतिलाखनीया
ण्वुल्
अतिलाखकः - अतिलाखिका
तुमुँन्
अतिलाखयितुम्
तव्य
अतिलाखयितव्यः - अतिलाखयितव्या
तृच्
अतिलाखयिता - अतिलाखयित्री
ल्यप्
अतिलाख्य
क्तवतुँ
अतिलाखितवान् - अतिलाखितवती
क्त
अतिलाखितः - अतिलाखिता
शतृँ
अतिलाखयन् - अतिलाखयन्ती
शानच्
अतिलाखयमानः - अतिलाखयमाना
यत्
अतिलाख्यः - अतिलाख्या
अच्
अतिलाखः - अतिलाखा
युच्
अतिलाखना


सनादि प्रत्ययाः

उपसर्गाः