कृदन्तरूपाणि - अनु + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलाखनम्
अनीयर्
अनुलाखनीयः - अनुलाखनीया
ण्वुल्
अनुलाखकः - अनुलाखिका
तुमुँन्
अनुलाखयितुम्
तव्य
अनुलाखयितव्यः - अनुलाखयितव्या
तृच्
अनुलाखयिता - अनुलाखयित्री
ल्यप्
अनुलाख्य
क्तवतुँ
अनुलाखितवान् - अनुलाखितवती
क्त
अनुलाखितः - अनुलाखिता
शतृँ
अनुलाखयन् - अनुलाखयन्ती
शानच्
अनुलाखयमानः - अनुलाखयमाना
यत्
अनुलाख्यः - अनुलाख्या
अच्
अनुलाखः - अनुलाखा
युच्
अनुलाखना


सनादि प्रत्ययाः

उपसर्गाः