कृदन्तरूपाणि - प्र + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलाखनम्
अनीयर्
प्रलाखनीयः - प्रलाखनीया
ण्वुल्
प्रलाखकः - प्रलाखिका
तुमुँन्
प्रलाखयितुम्
तव्य
प्रलाखयितव्यः - प्रलाखयितव्या
तृच्
प्रलाखयिता - प्रलाखयित्री
ल्यप्
प्रलाख्य
क्तवतुँ
प्रलाखितवान् - प्रलाखितवती
क्त
प्रलाखितः - प्रलाखिता
शतृँ
प्रलाखयन् - प्रलाखयन्ती
शानच्
प्रलाखयमानः - प्रलाखयमाना
यत्
प्रलाख्यः - प्रलाख्या
अच्
प्रलाखः - प्रलाखा
युच्
प्रलाखना


सनादि प्रत्ययाः

उपसर्गाः