कृदन्तरूपाणि - अप + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलाखनम्
अनीयर्
अपलाखनीयः - अपलाखनीया
ण्वुल्
अपलाखकः - अपलाखिका
तुमुँन्
अपलाखयितुम्
तव्य
अपलाखयितव्यः - अपलाखयितव्या
तृच्
अपलाखयिता - अपलाखयित्री
ल्यप्
अपलाख्य
क्तवतुँ
अपलाखितवान् - अपलाखितवती
क्त
अपलाखितः - अपलाखिता
शतृँ
अपलाखयन् - अपलाखयन्ती
शानच्
अपलाखयमानः - अपलाखयमाना
यत्
अपलाख्यः - अपलाख्या
अच्
अपलाखः - अपलाखा
युच्
अपलाखना


सनादि प्रत्ययाः

उपसर्गाः