कृदन्तरूपाणि - प्रति + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलाखनम्
अनीयर्
प्रतिलाखनीयः - प्रतिलाखनीया
ण्वुल्
प्रतिलाखकः - प्रतिलाखिका
तुमुँन्
प्रतिलाखयितुम्
तव्य
प्रतिलाखयितव्यः - प्रतिलाखयितव्या
तृच्
प्रतिलाखयिता - प्रतिलाखयित्री
ल्यप्
प्रतिलाख्य
क्तवतुँ
प्रतिलाखितवान् - प्रतिलाखितवती
क्त
प्रतिलाखितः - प्रतिलाखिता
शतृँ
प्रतिलाखयन् - प्रतिलाखयन्ती
शानच्
प्रतिलाखयमानः - प्रतिलाखयमाना
यत्
प्रतिलाख्यः - प्रतिलाख्या
अच्
प्रतिलाखः - प्रतिलाखा
युच्
प्रतिलाखना


सनादि प्रत्ययाः

उपसर्गाः