कृदन्तरूपाणि - अव + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलाखनम्
अनीयर्
अवलाखनीयः - अवलाखनीया
ण्वुल्
अवलाखकः - अवलाखिका
तुमुँन्
अवलाखयितुम्
तव्य
अवलाखयितव्यः - अवलाखयितव्या
तृच्
अवलाखयिता - अवलाखयित्री
ल्यप्
अवलाख्य
क्तवतुँ
अवलाखितवान् - अवलाखितवती
क्त
अवलाखितः - अवलाखिता
शतृँ
अवलाखयन् - अवलाखयन्ती
शानच्
अवलाखयमानः - अवलाखयमाना
यत्
अवलाख्यः - अवलाख्या
अच्
अवलाखः - अवलाखा
युच्
अवलाखना


सनादि प्रत्ययाः

उपसर्गाः