कृदन्तरूपाणि - परि + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलाखनम्
अनीयर्
परिलाखनीयः - परिलाखनीया
ण्वुल्
परिलाखकः - परिलाखिका
तुमुँन्
परिलाखयितुम्
तव्य
परिलाखयितव्यः - परिलाखयितव्या
तृच्
परिलाखयिता - परिलाखयित्री
ल्यप्
परिलाख्य
क्तवतुँ
परिलाखितवान् - परिलाखितवती
क्त
परिलाखितः - परिलाखिता
शतृँ
परिलाखयन् - परिलाखयन्ती
शानच्
परिलाखयमानः - परिलाखयमाना
यत्
परिलाख्यः - परिलाख्या
अच्
परिलाखः - परिलाखा
युच्
परिलाखना


सनादि प्रत्ययाः

उपसर्गाः