कृदन्तरूपाणि - परि + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलखनम्
अनीयर्
परिलखनीयः - परिलखनीया
ण्वुल्
परिलाखकः - परिलाखिका
तुमुँन्
परिलखितुम्
तव्य
परिलखितव्यः - परिलखितव्या
तृच्
परिलखिता - परिलखित्री
ल्यप्
परिलख्य
क्तवतुँ
परिलखितवान् - परिलखितवती
क्त
परिलखितः - परिलखिता
शतृँ
परिलखन् - परिलखन्ती
ण्यत्
परिलाख्यः - परिलाख्या
अच्
परिलखः - परिलखा
घञ्
परिलाखः
क्तिन्
परिलक्तिः


सनादि प्रत्ययाः

उपसर्गाः