कृदन्तरूपाणि - दुस् + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लखनम्
अनीयर्
दुर्लखनीयः - दुर्लखनीया
ण्वुल्
दुर्लाखकः - दुर्लाखिका
तुमुँन्
दुर्लखितुम्
तव्य
दुर्लखितव्यः - दुर्लखितव्या
तृच्
दुर्लखिता - दुर्लखित्री
ल्यप्
दुर्लख्य
क्तवतुँ
दुर्लखितवान् - दुर्लखितवती
क्त
दुर्लखितः - दुर्लखिता
शतृँ
दुर्लखन् - दुर्लखन्ती
ण्यत्
दुर्लाख्यः - दुर्लाख्या
अच्
दुर्लखः - दुर्लखा
घञ्
दुर्लाखः
क्तिन्
दुर्लक्तिः


सनादि प्रत्ययाः

उपसर्गाः