कृदन्तरूपाणि - निर् + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लखनम्
अनीयर्
निर्लखनीयः - निर्लखनीया
ण्वुल्
निर्लाखकः - निर्लाखिका
तुमुँन्
निर्लखितुम्
तव्य
निर्लखितव्यः - निर्लखितव्या
तृच्
निर्लखिता - निर्लखित्री
ल्यप्
निर्लख्य
क्तवतुँ
निर्लखितवान् - निर्लखितवती
क्त
निर्लखितः - निर्लखिता
शतृँ
निर्लखन् - निर्लखन्ती
ण्यत्
निर्लाख्यः - निर्लाख्या
अच्
निर्लखः - निर्लखा
घञ्
निर्लाखः
क्तिन्
निर्लक्तिः


सनादि प्रत्ययाः

उपसर्गाः