कृदन्तरूपाणि - अभि + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलखनम्
अनीयर्
अभिलखनीयः - अभिलखनीया
ण्वुल्
अभिलाखकः - अभिलाखिका
तुमुँन्
अभिलखितुम्
तव्य
अभिलखितव्यः - अभिलखितव्या
तृच्
अभिलखिता - अभिलखित्री
ल्यप्
अभिलख्य
क्तवतुँ
अभिलखितवान् - अभिलखितवती
क्त
अभिलखितः - अभिलखिता
शतृँ
अभिलखन् - अभिलखन्ती
ण्यत्
अभिलाख्यः - अभिलाख्या
अच्
अभिलखः - अभिलखा
घञ्
अभिलाखः
क्तिन्
अभिलक्तिः


सनादि प्रत्ययाः

उपसर्गाः