कृदन्तरूपाणि - परा + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालाखनम्
अनीयर्
परालाखनीयः - परालाखनीया
ण्वुल्
परालाखकः - परालाखिका
तुमुँन्
परालाखयितुम्
तव्य
परालाखयितव्यः - परालाखयितव्या
तृच्
परालाखयिता - परालाखयित्री
ल्यप्
परालाख्य
क्तवतुँ
परालाखितवान् - परालाखितवती
क्त
परालाखितः - परालाखिता
शतृँ
परालाखयन् - परालाखयन्ती
शानच्
परालाखयमानः - परालाखयमाना
यत्
परालाख्यः - परालाख्या
अच्
परालाखः - परालाखा
युच्
परालाखना


सनादि प्रत्ययाः

उपसर्गाः