कृदन्तरूपाणि - दुर् + लख् + णिच् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लाखनम्
अनीयर्
दुर्लाखनीयः - दुर्लाखनीया
ण्वुल्
दुर्लाखकः - दुर्लाखिका
तुमुँन्
दुर्लाखयितुम्
तव्य
दुर्लाखयितव्यः - दुर्लाखयितव्या
तृच्
दुर्लाखयिता - दुर्लाखयित्री
ल्यप्
दुर्लाख्य
क्तवतुँ
दुर्लाखितवान् - दुर्लाखितवती
क्त
दुर्लाखितः - दुर्लाखिता
शतृँ
दुर्लाखयन् - दुर्लाखयन्ती
शानच्
दुर्लाखयमानः - दुर्लाखयमाना
यत्
दुर्लाख्यः - दुर्लाख्या
अच्
दुर्लाखः - दुर्लाखा
युच्
दुर्लाखना


सनादि प्रत्ययाः

उपसर्गाः