कृदन्तरूपाणि - अनु + लख् + णिच्+सन् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलिलाखयिषणम्
अनीयर्
अनुलिलाखयिषणीयः - अनुलिलाखयिषणीया
ण्वुल्
अनुलिलाखयिषकः - अनुलिलाखयिषिका
तुमुँन्
अनुलिलाखयिषितुम्
तव्य
अनुलिलाखयिषितव्यः - अनुलिलाखयिषितव्या
तृच्
अनुलिलाखयिषिता - अनुलिलाखयिषित्री
ल्यप्
अनुलिलाखयिष्य
क्तवतुँ
अनुलिलाखयिषितवान् - अनुलिलाखयिषितवती
क्त
अनुलिलाखयिषितः - अनुलिलाखयिषिता
शतृँ
अनुलिलाखयिषन् - अनुलिलाखयिषन्ती
शानच्
अनुलिलाखयिषमाणः - अनुलिलाखयिषमाणा
यत्
अनुलिलाखयिष्यः - अनुलिलाखयिष्या
अच्
अनुलिलाखयिषः - अनुलिलाखयिषा
घञ्
अनुलिलाखयिषः
अनुलिलाखयिषा


सनादि प्रत्ययाः

उपसर्गाः