कृदन्तरूपाणि - सम् + लख् + यङ्लुक् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालखनम् / संलालखनम्
अनीयर्
सल्ँलालखनीयः / संलालखनीयः - सल्ँलालखनीया / संलालखनीया
ण्वुल्
सल्ँलालाखकः / संलालाखकः - सल्ँलालाखिका / संलालाखिका
तुमुँन्
सल्ँलालखितुम् / संलालखितुम्
तव्य
सल्ँलालखितव्यः / संलालखितव्यः - सल्ँलालखितव्या / संलालखितव्या
तृच्
सल्ँलालखिता / संलालखिता - सल्ँलालखित्री / संलालखित्री
ल्यप्
सल्ँलालख्य / संलालख्य
क्तवतुँ
सल्ँलालखितवान् / संलालखितवान् - सल्ँलालखितवती / संलालखितवती
क्त
सल्ँलालखितः / संलालखितः - सल्ँलालखिता / संलालखिता
शतृँ
सल्ँलालखन् / संलालखन् - सल्ँलालखती / संलालखती
ण्यत्
सल्ँलालाख्यः / संलालाख्यः - सल्ँलालाख्या / संलालाख्या
अच्
सल्ँलालखः / संलालखः - सल्ँलालखा - संलालखा
घञ्
सल्ँलालाखः / संलालाखः
सल्ँलालखा / संलालखा


सनादि प्रत्ययाः

उपसर्गाः