कृदन्तरूपाणि - आङ् + लख् + यङ्लुक् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलालखनम्
अनीयर्
आलालखनीयः - आलालखनीया
ण्वुल्
आलालाखकः - आलालाखिका
तुमुँन्
आलालखितुम्
तव्य
आलालखितव्यः - आलालखितव्या
तृच्
आलालखिता - आलालखित्री
ल्यप्
आलालख्य
क्तवतुँ
आलालखितवान् - आलालखितवती
क्त
आलालखितः - आलालखिता
शतृँ
आलालखन् - आलालखती
ण्यत्
आलालाख्यः - आलालाख्या
अच्
आलालखः - आलालखा
घञ्
आलालाखः
आलालखा


सनादि प्रत्ययाः

उपसर्गाः