कृदन्तरूपाणि - सम् + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरन्धनम्
अनीयर्
संरन्धनीयः - संरन्धनीया
ण्वुल्
संरन्धकः - संरन्धिका
तुमुँन्
संरधितुम् / संरद्धुम्
तव्य
संरधितव्यः / संरद्धव्यः - संरधितव्या / संरद्धव्या
तृच्
संरधिता / संरद्धा - संरधित्री / संरद्ध्री
ल्यप्
संरध्य
क्तवतुँ
संरद्धवान् - संरद्धवती
क्त
संरद्धः - संरद्धा
शतृँ
संरध्यन् - संरध्यन्ती
ण्यत्
संराध्यः - संराध्या
अच्
संरन्धः - संरन्धा
घञ्
संरन्धः
क्तिन्
संरद्धिः


सनादि प्रत्ययाः

उपसर्गाः