कृदन्तरूपाणि - निर् + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरन्धनम्
अनीयर्
नीरन्धनीयः - नीरन्धनीया
ण्वुल्
नीरन्धकः - नीरन्धिका
तुमुँन्
नीरधितुम् / नीरद्धुम्
तव्य
नीरधितव्यः / नीरद्धव्यः - नीरधितव्या / नीरद्धव्या
तृच्
नीरधिता / नीरद्धा - नीरधित्री / नीरद्ध्री
ल्यप्
नीरध्य
क्तवतुँ
नीरद्धवान् - नीरद्धवती
क्त
नीरद्धः - नीरद्धा
शतृँ
नीरध्यन् - नीरध्यन्ती
ण्यत्
नीराध्यः - नीराध्या
अच्
नीरन्धः - नीरन्धा
घञ्
नीरन्धः
क्तिन्
नीरद्धिः


सनादि प्रत्ययाः

उपसर्गाः