कृदन्तरूपाणि - वि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरन्धनम्
अनीयर्
विरन्धनीयः - विरन्धनीया
ण्वुल्
विरन्धकः - विरन्धिका
तुमुँन्
विरधितुम् / विरद्धुम्
तव्य
विरधितव्यः / विरद्धव्यः - विरधितव्या / विरद्धव्या
तृच्
विरधिता / विरद्धा - विरधित्री / विरद्ध्री
ल्यप्
विरध्य
क्तवतुँ
विरद्धवान् - विरद्धवती
क्त
विरद्धः - विरद्धा
शतृँ
विरध्यन् - विरध्यन्ती
ण्यत्
विराध्यः - विराध्या
अच्
विरन्धः - विरन्धा
घञ्
विरन्धः
क्तिन्
विरद्धिः


सनादि प्रत्ययाः

उपसर्गाः