कृदन्तरूपाणि - प्र + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररन्धनम्
अनीयर्
प्ररन्धनीयः - प्ररन्धनीया
ण्वुल्
प्ररन्धकः - प्ररन्धिका
तुमुँन्
प्ररधितुम् / प्ररद्धुम्
तव्य
प्ररधितव्यः / प्ररद्धव्यः - प्ररधितव्या / प्ररद्धव्या
तृच्
प्ररधिता / प्ररद्धा - प्ररधित्री / प्ररद्ध्री
ल्यप्
प्ररध्य
क्तवतुँ
प्ररद्धवान् - प्ररद्धवती
क्त
प्ररद्धः - प्ररद्धा
शतृँ
प्ररध्यन् - प्ररध्यन्ती
ण्यत्
प्रराध्यः - प्रराध्या
अच्
प्ररन्धः - प्ररन्धा
घञ्
प्ररन्धः
क्तिन्
प्ररद्धिः


सनादि प्रत्ययाः

उपसर्गाः