कृदन्तरूपाणि - अपि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरन्धनम्
अनीयर्
अपिरन्धनीयः - अपिरन्धनीया
ण्वुल्
अपिरन्धकः - अपिरन्धिका
तुमुँन्
अपिरधितुम् / अपिरद्धुम्
तव्य
अपिरधितव्यः / अपिरद्धव्यः - अपिरधितव्या / अपिरद्धव्या
तृच्
अपिरधिता / अपिरद्धा - अपिरधित्री / अपिरद्ध्री
ल्यप्
अपिरध्य
क्तवतुँ
अपिरद्धवान् - अपिरद्धवती
क्त
अपिरद्धः - अपिरद्धा
शतृँ
अपिरध्यन् - अपिरध्यन्ती
ण्यत्
अपिराध्यः - अपिराध्या
अच्
अपिरन्धः - अपिरन्धा
घञ्
अपिरन्धः
क्तिन्
अपिरद्धिः


सनादि प्रत्ययाः

उपसर्गाः