कृदन्तरूपाणि - अनु + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरन्धनम्
अनीयर्
अनुरन्धनीयः - अनुरन्धनीया
ण्वुल्
अनुरन्धकः - अनुरन्धिका
तुमुँन्
अनुरधितुम् / अनुरद्धुम्
तव्य
अनुरधितव्यः / अनुरद्धव्यः - अनुरधितव्या / अनुरद्धव्या
तृच्
अनुरधिता / अनुरद्धा - अनुरधित्री / अनुरद्ध्री
ल्यप्
अनुरध्य
क्तवतुँ
अनुरद्धवान् - अनुरद्धवती
क्त
अनुरद्धः - अनुरद्धा
शतृँ
अनुरध्यन् - अनुरध्यन्ती
ण्यत्
अनुराध्यः - अनुराध्या
अच्
अनुरन्धः - अनुरन्धा
घञ्
अनुरन्धः
क्तिन्
अनुरद्धिः


सनादि प्रत्ययाः

उपसर्गाः