कृदन्तरूपाणि - परि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरन्धनम्
अनीयर्
परिरन्धनीयः - परिरन्धनीया
ण्वुल्
परिरन्धकः - परिरन्धिका
तुमुँन्
परिरधितुम् / परिरद्धुम्
तव्य
परिरधितव्यः / परिरद्धव्यः - परिरधितव्या / परिरद्धव्या
तृच्
परिरधिता / परिरद्धा - परिरधित्री / परिरद्ध्री
ल्यप्
परिरध्य
क्तवतुँ
परिरद्धवान् - परिरद्धवती
क्त
परिरद्धः - परिरद्धा
शतृँ
परिरध्यन् - परिरध्यन्ती
ण्यत्
परिराध्यः - परिराध्या
अच्
परिरन्धः - परिरन्धा
घञ्
परिरन्धः
क्तिन्
परिरद्धिः


सनादि प्रत्ययाः

उपसर्गाः