कृदन्तरूपाणि - परा + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारन्धनम्
अनीयर्
परारन्धनीयः - परारन्धनीया
ण्वुल्
परारन्धकः - परारन्धिका
तुमुँन्
परारधितुम् / परारद्धुम्
तव्य
परारधितव्यः / परारद्धव्यः - परारधितव्या / परारद्धव्या
तृच्
परारधिता / परारद्धा - परारधित्री / परारद्ध्री
ल्यप्
परारध्य
क्तवतुँ
परारद्धवान् - परारद्धवती
क्त
परारद्धः - परारद्धा
शतृँ
परारध्यन् - परारध्यन्ती
ण्यत्
पराराध्यः - पराराध्या
अच्
परारन्धः - परारन्धा
घञ्
परारन्धः
क्तिन्
परारद्धिः


सनादि प्रत्ययाः

उपसर्गाः