कृदन्तरूपाणि - नि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरन्धनम्
अनीयर्
निरन्धनीयः - निरन्धनीया
ण्वुल्
निरन्धकः - निरन्धिका
तुमुँन्
निरधितुम् / निरद्धुम्
तव्य
निरधितव्यः / निरद्धव्यः - निरधितव्या / निरद्धव्या
तृच्
निरधिता / निरद्धा - निरधित्री / निरद्ध्री
ल्यप्
निरध्य
क्तवतुँ
निरद्धवान् - निरद्धवती
क्त
निरद्धः - निरद्धा
शतृँ
निरध्यन् - निरध्यन्ती
ण्यत्
निराध्यः - निराध्या
अच्
निरन्धः - निरन्धा
घञ्
निरन्धः
क्तिन्
निरद्धिः


सनादि प्रत्ययाः

उपसर्गाः