कृदन्तरूपाणि - प्रति + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरन्धनम्
अनीयर्
प्रतिरन्धनीयः - प्रतिरन्धनीया
ण्वुल्
प्रतिरन्धकः - प्रतिरन्धिका
तुमुँन्
प्रतिरधितुम् / प्रतिरद्धुम्
तव्य
प्रतिरधितव्यः / प्रतिरद्धव्यः - प्रतिरधितव्या / प्रतिरद्धव्या
तृच्
प्रतिरधिता / प्रतिरद्धा - प्रतिरधित्री / प्रतिरद्ध्री
ल्यप्
प्रतिरध्य
क्तवतुँ
प्रतिरद्धवान् - प्रतिरद्धवती
क्त
प्रतिरद्धः - प्रतिरद्धा
शतृँ
प्रतिरध्यन् - प्रतिरध्यन्ती
ण्यत्
प्रतिराध्यः - प्रतिराध्या
अच्
प्रतिरन्धः - प्रतिरन्धा
घञ्
प्रतिरन्धः
क्तिन्
प्रतिरद्धिः


सनादि प्रत्ययाः

उपसर्गाः