कृदन्तरूपाणि - उप + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरन्धनम्
अनीयर्
उपरन्धनीयः - उपरन्धनीया
ण्वुल्
उपरन्धकः - उपरन्धिका
तुमुँन्
उपरधितुम् / उपरद्धुम्
तव्य
उपरधितव्यः / उपरद्धव्यः - उपरधितव्या / उपरद्धव्या
तृच्
उपरधिता / उपरद्धा - उपरधित्री / उपरद्ध्री
ल्यप्
उपरध्य
क्तवतुँ
उपरद्धवान् - उपरद्धवती
क्त
उपरद्धः - उपरद्धा
शतृँ
उपरध्यन् - उपरध्यन्ती
ण्यत्
उपराध्यः - उपराध्या
अच्
उपरन्धः - उपरन्धा
घञ्
उपरन्धः
क्तिन्
उपरद्धिः


सनादि प्रत्ययाः

उपसर्गाः