कृदन्तरूपाणि - अभि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरन्धनम्
अनीयर्
अभिरन्धनीयः - अभिरन्धनीया
ण्वुल्
अभिरन्धकः - अभिरन्धिका
तुमुँन्
अभिरधितुम् / अभिरद्धुम्
तव्य
अभिरधितव्यः / अभिरद्धव्यः - अभिरधितव्या / अभिरद्धव्या
तृच्
अभिरधिता / अभिरद्धा - अभिरधित्री / अभिरद्ध्री
ल्यप्
अभिरध्य
क्तवतुँ
अभिरद्धवान् - अभिरद्धवती
क्त
अभिरद्धः - अभिरद्धा
शतृँ
अभिरध्यन् - अभिरध्यन्ती
ण्यत्
अभिराध्यः - अभिराध्या
अच्
अभिरन्धः - अभिरन्धा
घञ्
अभिरन्धः
क्तिन्
अभिरद्धिः


सनादि प्रत्ययाः

उपसर्गाः