कृदन्तरूपाणि - अधि + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरन्धनम्
अनीयर्
अधिरन्धनीयः - अधिरन्धनीया
ण्वुल्
अधिरन्धकः - अधिरन्धिका
तुमुँन्
अधिरधितुम् / अधिरद्धुम्
तव्य
अधिरधितव्यः / अधिरद्धव्यः - अधिरधितव्या / अधिरद्धव्या
तृच्
अधिरधिता / अधिरद्धा - अधिरधित्री / अधिरद्ध्री
ल्यप्
अधिरध्य
क्तवतुँ
अधिरद्धवान् - अधिरद्धवती
क्त
अधिरद्धः - अधिरद्धा
शतृँ
अधिरध्यन् - अधिरध्यन्ती
ण्यत्
अधिराध्यः - अधिराध्या
अच्
अधिरन्धः - अधिरन्धा
घञ्
अधिरन्धः
क्तिन्
अधिरद्धिः


सनादि प्रत्ययाः

उपसर्गाः