कृदन्तरूपाणि - सु + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरन्धनम्
अनीयर्
सुरन्धनीयः - सुरन्धनीया
ण्वुल्
सुरन्धकः - सुरन्धिका
तुमुँन्
सुरधितुम् / सुरद्धुम्
तव्य
सुरधितव्यः / सुरद्धव्यः - सुरधितव्या / सुरद्धव्या
तृच्
सुरधिता / सुरद्धा - सुरधित्री / सुरद्ध्री
ल्यप्
सुरध्य
क्तवतुँ
सुरद्धवान् - सुरद्धवती
क्त
सुरद्धः - सुरद्धा
शतृँ
सुरध्यन् - सुरध्यन्ती
ण्यत्
सुराध्यः - सुराध्या
अच्
सुरन्धः - सुरन्धा
घञ्
सुरन्धः
क्तिन्
सुरद्धिः


सनादि प्रत्ययाः

उपसर्गाः