कृदन्तरूपाणि - दुर् + रध् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरन्धनम्
अनीयर्
दूरन्धनीयः - दूरन्धनीया
ण्वुल्
दूरन्धकः - दूरन्धिका
तुमुँन्
दूरधितुम् / दूरद्धुम्
तव्य
दूरधितव्यः / दूरद्धव्यः - दूरधितव्या / दूरद्धव्या
तृच्
दूरधिता / दूरद्धा - दूरधित्री / दूरद्ध्री
ल्यप्
दूरध्य
क्तवतुँ
दूरद्धवान् - दूरद्धवती
क्त
दूरद्धः - दूरद्धा
शतृँ
दूरध्यन् - दूरध्यन्ती
ण्यत्
दूराध्यः - दूराध्या
अच्
दूरन्धः - दूरन्धा
घञ्
दूरन्धः
क्तिन्
दूरद्धिः


सनादि प्रत्ययाः

उपसर्गाः